Declension table of ?dhātukaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātukam | dhātuke | dhātukāni |
Vocative | dhātuka | dhātuke | dhātukāni |
Accusative | dhātukam | dhātuke | dhātukāni |
Instrumental | dhātukena | dhātukābhyām | dhātukaiḥ |
Dative | dhātukāya | dhātukābhyām | dhātukebhyaḥ |
Ablative | dhātukāt | dhātukābhyām | dhātukebhyaḥ |
Genitive | dhātukasya | dhātukayoḥ | dhātukānām |
Locative | dhātuke | dhātukayoḥ | dhātukeṣu |