Declension table of ?dhātubhṛtDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātubhṛt | dhātubhṛtī | dhātubhṛnti |
Vocative | dhātubhṛt | dhātubhṛtī | dhātubhṛnti |
Accusative | dhātubhṛt | dhātubhṛtī | dhātubhṛnti |
Instrumental | dhātubhṛtā | dhātubhṛdbhyām | dhātubhṛdbhiḥ |
Dative | dhātubhṛte | dhātubhṛdbhyām | dhātubhṛdbhyaḥ |
Ablative | dhātubhṛtaḥ | dhātubhṛdbhyām | dhātubhṛdbhyaḥ |
Genitive | dhātubhṛtaḥ | dhātubhṛtoḥ | dhātubhṛtām |
Locative | dhātubhṛti | dhātubhṛtoḥ | dhātubhṛtsu |