Declension table of ?dhātrīphalaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātrīphalam | dhātrīphale | dhātrīphalāni |
Vocative | dhātrīphala | dhātrīphale | dhātrīphalāni |
Accusative | dhātrīphalam | dhātrīphale | dhātrīphalāni |
Instrumental | dhātrīphalena | dhātrīphalābhyām | dhātrīphalaiḥ |
Dative | dhātrīphalāya | dhātrīphalābhyām | dhātrīphalebhyaḥ |
Ablative | dhātrīphalāt | dhātrīphalābhyām | dhātrīphalebhyaḥ |
Genitive | dhātrīphalasya | dhātrīphalayoḥ | dhātrīphalānām |
Locative | dhātrīphale | dhātrīphalayoḥ | dhātrīphaleṣu |