Declension table of ?dhārāyantragṛhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhārāyantragṛham | dhārāyantragṛhe | dhārāyantragṛhāṇi |
Vocative | dhārāyantragṛha | dhārāyantragṛhe | dhārāyantragṛhāṇi |
Accusative | dhārāyantragṛham | dhārāyantragṛhe | dhārāyantragṛhāṇi |
Instrumental | dhārāyantragṛheṇa | dhārāyantragṛhābhyām | dhārāyantragṛhaiḥ |
Dative | dhārāyantragṛhāya | dhārāyantragṛhābhyām | dhārāyantragṛhebhyaḥ |
Ablative | dhārāyantragṛhāt | dhārāyantragṛhābhyām | dhārāyantragṛhebhyaḥ |
Genitive | dhārāyantragṛhasya | dhārāyantragṛhayoḥ | dhārāyantragṛhāṇām |
Locative | dhārāyantragṛhe | dhārāyantragṛhayoḥ | dhārāyantragṛheṣu |