Declension table of ?dhāraṇāpāraṇavrataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāraṇāpāraṇavratam | dhāraṇāpāraṇavrate | dhāraṇāpāraṇavratāni |
Vocative | dhāraṇāpāraṇavrata | dhāraṇāpāraṇavrate | dhāraṇāpāraṇavratāni |
Accusative | dhāraṇāpāraṇavratam | dhāraṇāpāraṇavrate | dhāraṇāpāraṇavratāni |
Instrumental | dhāraṇāpāraṇavratena | dhāraṇāpāraṇavratābhyām | dhāraṇāpāraṇavrataiḥ |
Dative | dhāraṇāpāraṇavratāya | dhāraṇāpāraṇavratābhyām | dhāraṇāpāraṇavratebhyaḥ |
Ablative | dhāraṇāpāraṇavratāt | dhāraṇāpāraṇavratābhyām | dhāraṇāpāraṇavratebhyaḥ |
Genitive | dhāraṇāpāraṇavratasya | dhāraṇāpāraṇavratayoḥ | dhāraṇāpāraṇavratānām |
Locative | dhāraṇāpāraṇavrate | dhāraṇāpāraṇavratayoḥ | dhāraṇāpāraṇavrateṣu |