Declension table of ?dhānyaśreṣṭhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyaśreṣṭham | dhānyaśreṣṭhe | dhānyaśreṣṭhāni |
Vocative | dhānyaśreṣṭha | dhānyaśreṣṭhe | dhānyaśreṣṭhāni |
Accusative | dhānyaśreṣṭham | dhānyaśreṣṭhe | dhānyaśreṣṭhāni |
Instrumental | dhānyaśreṣṭhena | dhānyaśreṣṭhābhyām | dhānyaśreṣṭhaiḥ |
Dative | dhānyaśreṣṭhāya | dhānyaśreṣṭhābhyām | dhānyaśreṣṭhebhyaḥ |
Ablative | dhānyaśreṣṭhāt | dhānyaśreṣṭhābhyām | dhānyaśreṣṭhebhyaḥ |
Genitive | dhānyaśreṣṭhasya | dhānyaśreṣṭhayoḥ | dhānyaśreṣṭhānām |
Locative | dhānyaśreṣṭhe | dhānyaśreṣṭhayoḥ | dhānyaśreṣṭheṣu |