Declension table of ?dhānyaśīrṣakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyaśīrṣakam | dhānyaśīrṣake | dhānyaśīrṣakāṇi |
Vocative | dhānyaśīrṣaka | dhānyaśīrṣake | dhānyaśīrṣakāṇi |
Accusative | dhānyaśīrṣakam | dhānyaśīrṣake | dhānyaśīrṣakāṇi |
Instrumental | dhānyaśīrṣakeṇa | dhānyaśīrṣakābhyām | dhānyaśīrṣakaiḥ |
Dative | dhānyaśīrṣakāya | dhānyaśīrṣakābhyām | dhānyaśīrṣakebhyaḥ |
Ablative | dhānyaśīrṣakāt | dhānyaśīrṣakābhyām | dhānyaśīrṣakebhyaḥ |
Genitive | dhānyaśīrṣakasya | dhānyaśīrṣakayoḥ | dhānyaśīrṣakāṇām |
Locative | dhānyaśīrṣake | dhānyaśīrṣakayoḥ | dhānyaśīrṣakeṣu |