Declension table of ?dhānyaropaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyaropaṇam | dhānyaropaṇe | dhānyaropaṇāni |
Vocative | dhānyaropaṇa | dhānyaropaṇe | dhānyaropaṇāni |
Accusative | dhānyaropaṇam | dhānyaropaṇe | dhānyaropaṇāni |
Instrumental | dhānyaropaṇena | dhānyaropaṇābhyām | dhānyaropaṇaiḥ |
Dative | dhānyaropaṇāya | dhānyaropaṇābhyām | dhānyaropaṇebhyaḥ |
Ablative | dhānyaropaṇāt | dhānyaropaṇābhyām | dhānyaropaṇebhyaḥ |
Genitive | dhānyaropaṇasya | dhānyaropaṇayoḥ | dhānyaropaṇānām |
Locative | dhānyaropaṇe | dhānyaropaṇayoḥ | dhānyaropaṇeṣu |