Declension table of ?dhānyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyamānam | dhānyamāne | dhānyamānāni |
Vocative | dhānyamāna | dhānyamāne | dhānyamānāni |
Accusative | dhānyamānam | dhānyamāne | dhānyamānāni |
Instrumental | dhānyamānena | dhānyamānābhyām | dhānyamānaiḥ |
Dative | dhānyamānāya | dhānyamānābhyām | dhānyamānebhyaḥ |
Ablative | dhānyamānāt | dhānyamānābhyām | dhānyamānebhyaḥ |
Genitive | dhānyamānasya | dhānyamānayoḥ | dhānyamānānām |
Locative | dhānyamāne | dhānyamānayoḥ | dhānyamāneṣu |