Declension table of ?dhānyadhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyadhanam | dhānyadhane | dhānyadhanāni |
Vocative | dhānyadhana | dhānyadhane | dhānyadhanāni |
Accusative | dhānyadhanam | dhānyadhane | dhānyadhanāni |
Instrumental | dhānyadhanena | dhānyadhanābhyām | dhānyadhanaiḥ |
Dative | dhānyadhanāya | dhānyadhanābhyām | dhānyadhanebhyaḥ |
Ablative | dhānyadhanāt | dhānyadhanābhyām | dhānyadhanebhyaḥ |
Genitive | dhānyadhanasya | dhānyadhanayoḥ | dhānyadhanānām |
Locative | dhānyadhane | dhānyadhanayoḥ | dhānyadhaneṣu |