Declension table of ?dhānyadaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyadam | dhānyade | dhānyadāni |
Vocative | dhānyada | dhānyade | dhānyadāni |
Accusative | dhānyadam | dhānyade | dhānyadāni |
Instrumental | dhānyadena | dhānyadābhyām | dhānyadaiḥ |
Dative | dhānyadāya | dhānyadābhyām | dhānyadebhyaḥ |
Ablative | dhānyadāt | dhānyadābhyām | dhānyadebhyaḥ |
Genitive | dhānyadasya | dhānyadayoḥ | dhānyadānām |
Locative | dhānyade | dhānyadayoḥ | dhānyadeṣu |