Declension table of ?dhānyacārinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyacāri | dhānyacāriṇī | dhānyacārīṇi |
Vocative | dhānyacārin dhānyacāri | dhānyacāriṇī | dhānyacārīṇi |
Accusative | dhānyacāri | dhānyacāriṇī | dhānyacārīṇi |
Instrumental | dhānyacāriṇā | dhānyacāribhyām | dhānyacāribhiḥ |
Dative | dhānyacāriṇe | dhānyacāribhyām | dhānyacāribhyaḥ |
Ablative | dhānyacāriṇaḥ | dhānyacāribhyām | dhānyacāribhyaḥ |
Genitive | dhānyacāriṇaḥ | dhānyacāriṇoḥ | dhānyacāriṇām |
Locative | dhānyacāriṇi | dhānyacāriṇoḥ | dhānyacāriṣu |