Declension table of ?dhānyāmlaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyāmlam | dhānyāmle | dhānyāmlāni |
Vocative | dhānyāmla | dhānyāmle | dhānyāmlāni |
Accusative | dhānyāmlam | dhānyāmle | dhānyāmlāni |
Instrumental | dhānyāmlena | dhānyāmlābhyām | dhānyāmlaiḥ |
Dative | dhānyāmlāya | dhānyāmlābhyām | dhānyāmlebhyaḥ |
Ablative | dhānyāmlāt | dhānyāmlābhyām | dhānyāmlebhyaḥ |
Genitive | dhānyāmlasya | dhānyāmlayoḥ | dhānyāmlānām |
Locative | dhānyāmle | dhānyāmlayoḥ | dhānyāmleṣu |