Declension table of ?dhānyābhrakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyābhrakam | dhānyābhrake | dhānyābhrakāṇi |
Vocative | dhānyābhraka | dhānyābhrake | dhānyābhrakāṇi |
Accusative | dhānyābhrakam | dhānyābhrake | dhānyābhrakāṇi |
Instrumental | dhānyābhrakeṇa | dhānyābhrakābhyām | dhānyābhrakaiḥ |
Dative | dhānyābhrakāya | dhānyābhrakābhyām | dhānyābhrakebhyaḥ |
Ablative | dhānyābhrakāt | dhānyābhrakābhyām | dhānyābhrakebhyaḥ |
Genitive | dhānyābhrakasya | dhānyābhrakayoḥ | dhānyābhrakāṇām |
Locative | dhānyābhrake | dhānyābhrakayoḥ | dhānyābhrakeṣu |