Declension table of ?dhānyābhraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānyābhram | dhānyābhre | dhānyābhrāṇi |
Vocative | dhānyābhra | dhānyābhre | dhānyābhrāṇi |
Accusative | dhānyābhram | dhānyābhre | dhānyābhrāṇi |
Instrumental | dhānyābhreṇa | dhānyābhrābhyām | dhānyābhraiḥ |
Dative | dhānyābhrāya | dhānyābhrābhyām | dhānyābhrebhyaḥ |
Ablative | dhānyābhrāt | dhānyābhrābhyām | dhānyābhrebhyaḥ |
Genitive | dhānyābhrasya | dhānyābhrayoḥ | dhānyābhrāṇām |
Locative | dhānyābhre | dhānyābhrayoḥ | dhānyābhreṣu |