Declension table of ?dhānvantarīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānvantarīyam | dhānvantarīye | dhānvantarīyāṇi |
Vocative | dhānvantarīya | dhānvantarīye | dhānvantarīyāṇi |
Accusative | dhānvantarīyam | dhānvantarīye | dhānvantarīyāṇi |
Instrumental | dhānvantarīyeṇa | dhānvantarīyābhyām | dhānvantarīyaiḥ |
Dative | dhānvantarīyāya | dhānvantarīyābhyām | dhānvantarīyebhyaḥ |
Ablative | dhānvantarīyāt | dhānvantarīyābhyām | dhānvantarīyebhyaḥ |
Genitive | dhānvantarīyasya | dhānvantarīyayoḥ | dhānvantarīyāṇām |
Locative | dhānvantarīye | dhānvantarīyayoḥ | dhānvantarīyeṣu |