Declension table of ?dhānuṣkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānuṣkam | dhānuṣke | dhānuṣkāṇi |
Vocative | dhānuṣka | dhānuṣke | dhānuṣkāṇi |
Accusative | dhānuṣkam | dhānuṣke | dhānuṣkāṇi |
Instrumental | dhānuṣkeṇa | dhānuṣkābhyām | dhānuṣkaiḥ |
Dative | dhānuṣkāya | dhānuṣkābhyām | dhānuṣkebhyaḥ |
Ablative | dhānuṣkāt | dhānuṣkābhyām | dhānuṣkebhyaḥ |
Genitive | dhānuṣkasya | dhānuṣkayoḥ | dhānuṣkāṇām |
Locative | dhānuṣke | dhānuṣkayoḥ | dhānuṣkeṣu |