Declension table of ?dhāneyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāneyam | dhāneye | dhāneyāni |
Vocative | dhāneya | dhāneye | dhāneyāni |
Accusative | dhāneyam | dhāneye | dhāneyāni |
Instrumental | dhāneyena | dhāneyābhyām | dhāneyaiḥ |
Dative | dhāneyāya | dhāneyābhyām | dhāneyebhyaḥ |
Ablative | dhāneyāt | dhāneyābhyām | dhāneyebhyaḥ |
Genitive | dhāneyasya | dhāneyayoḥ | dhāneyānām |
Locative | dhāneye | dhāneyayoḥ | dhāneyeṣu |