Declension table of ?dhānāvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhānāvat | dhānāvantī dhānāvatī | dhānāvanti |
Vocative | dhānāvat | dhānāvantī dhānāvatī | dhānāvanti |
Accusative | dhānāvat | dhānāvantī dhānāvatī | dhānāvanti |
Instrumental | dhānāvatā | dhānāvadbhyām | dhānāvadbhiḥ |
Dative | dhānāvate | dhānāvadbhyām | dhānāvadbhyaḥ |
Ablative | dhānāvataḥ | dhānāvadbhyām | dhānāvadbhyaḥ |
Genitive | dhānāvataḥ | dhānāvatoḥ | dhānāvatām |
Locative | dhānāvati | dhānāvatoḥ | dhānāvatsu |