Declension table of ?dhāmavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāmavat | dhāmavantī dhāmavatī | dhāmavanti |
Vocative | dhāmavat | dhāmavantī dhāmavatī | dhāmavanti |
Accusative | dhāmavat | dhāmavantī dhāmavatī | dhāmavanti |
Instrumental | dhāmavatā | dhāmavadbhyām | dhāmavadbhiḥ |
Dative | dhāmavate | dhāmavadbhyām | dhāmavadbhyaḥ |
Ablative | dhāmavataḥ | dhāmavadbhyām | dhāmavadbhyaḥ |
Genitive | dhāmavataḥ | dhāmavatoḥ | dhāmavatām |
Locative | dhāmavati | dhāmavatoḥ | dhāmavatsu |