Declension table of ?dhāṭīpañcakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāṭīpañcakam | dhāṭīpañcake | dhāṭīpañcakāni |
Vocative | dhāṭīpañcaka | dhāṭīpañcake | dhāṭīpañcakāni |
Accusative | dhāṭīpañcakam | dhāṭīpañcake | dhāṭīpañcakāni |
Instrumental | dhāṭīpañcakena | dhāṭīpañcakābhyām | dhāṭīpañcakaiḥ |
Dative | dhāṭīpañcakāya | dhāṭīpañcakābhyām | dhāṭīpañcakebhyaḥ |
Ablative | dhāṭīpañcakāt | dhāṭīpañcakābhyām | dhāṭīpañcakebhyaḥ |
Genitive | dhāṭīpañcakasya | dhāṭīpañcakayoḥ | dhāṭīpañcakānām |
Locative | dhāṭīpañcake | dhāṭīpañcakayoḥ | dhāṭīpañcakeṣu |