Declension table of ?dhāḍunṛtyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāḍunṛtyam | dhāḍunṛtye | dhāḍunṛtyāni |
Vocative | dhāḍunṛtya | dhāḍunṛtye | dhāḍunṛtyāni |
Accusative | dhāḍunṛtyam | dhāḍunṛtye | dhāḍunṛtyāni |
Instrumental | dhāḍunṛtyena | dhāḍunṛtyābhyām | dhāḍunṛtyaiḥ |
Dative | dhāḍunṛtyāya | dhāḍunṛtyābhyām | dhāḍunṛtyebhyaḥ |
Ablative | dhāḍunṛtyāt | dhāḍunṛtyābhyām | dhāḍunṛtyebhyaḥ |
Genitive | dhāḍunṛtyasya | dhāḍunṛtyayoḥ | dhāḍunṛtyānām |
Locative | dhāḍunṛtye | dhāḍunṛtyayoḥ | dhāḍunṛtyeṣu |