Declension table of ?dhṛtaprajaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhṛtaprajam | dhṛtapraje | dhṛtaprajāni |
Vocative | dhṛtapraja | dhṛtapraje | dhṛtaprajāni |
Accusative | dhṛtaprajam | dhṛtapraje | dhṛtaprajāni |
Instrumental | dhṛtaprajena | dhṛtaprajābhyām | dhṛtaprajaiḥ |
Dative | dhṛtaprajāya | dhṛtaprajābhyām | dhṛtaprajebhyaḥ |
Ablative | dhṛtaprajāt | dhṛtaprajābhyām | dhṛtaprajebhyaḥ |
Genitive | dhṛtaprajasya | dhṛtaprajayoḥ | dhṛtaprajānām |
Locative | dhṛtapraje | dhṛtaprajayoḥ | dhṛtaprajeṣu |