Declension table of ?dhṛtakārmukeṣuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhṛtakārmukeṣu | dhṛtakārmukeṣuṇī | dhṛtakārmukeṣūṇi |
Vocative | dhṛtakārmukeṣu | dhṛtakārmukeṣuṇī | dhṛtakārmukeṣūṇi |
Accusative | dhṛtakārmukeṣu | dhṛtakārmukeṣuṇī | dhṛtakārmukeṣūṇi |
Instrumental | dhṛtakārmukeṣuṇā | dhṛtakārmukeṣubhyām | dhṛtakārmukeṣubhiḥ |
Dative | dhṛtakārmukeṣuṇe | dhṛtakārmukeṣubhyām | dhṛtakārmukeṣubhyaḥ |
Ablative | dhṛtakārmukeṣuṇaḥ | dhṛtakārmukeṣubhyām | dhṛtakārmukeṣubhyaḥ |
Genitive | dhṛtakārmukeṣuṇaḥ | dhṛtakārmukeṣuṇoḥ | dhṛtakārmukeṣūṇām |
Locative | dhṛtakārmukeṣuṇi | dhṛtakārmukeṣuṇoḥ | dhṛtakārmukeṣuṣu |