Declension table of ?devīśatanāmastotraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | devīśatanāmastotram | devīśatanāmastotre | devīśatanāmastotrāṇi |
Vocative | devīśatanāmastotra | devīśatanāmastotre | devīśatanāmastotrāṇi |
Accusative | devīśatanāmastotram | devīśatanāmastotre | devīśatanāmastotrāṇi |
Instrumental | devīśatanāmastotreṇa | devīśatanāmastotrābhyām | devīśatanāmastotraiḥ |
Dative | devīśatanāmastotrāya | devīśatanāmastotrābhyām | devīśatanāmastotrebhyaḥ |
Ablative | devīśatanāmastotrāt | devīśatanāmastotrābhyām | devīśatanāmastotrebhyaḥ |
Genitive | devīśatanāmastotrasya | devīśatanāmastotrayoḥ | devīśatanāmastotrāṇām |
Locative | devīśatanāmastotre | devīśatanāmastotrayoḥ | devīśatanāmastotreṣu |