Declension table of ?devīpādadvayaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | devīpādadvayam | devīpādadvaye | devīpādadvayāni |
Vocative | devīpādadvaya | devīpādadvaye | devīpādadvayāni |
Accusative | devīpādadvayam | devīpādadvaye | devīpādadvayāni |
Instrumental | devīpādadvayena | devīpādadvayābhyām | devīpādadvayaiḥ |
Dative | devīpādadvayāya | devīpādadvayābhyām | devīpādadvayebhyaḥ |
Ablative | devīpādadvayāt | devīpādadvayābhyām | devīpādadvayebhyaḥ |
Genitive | devīpādadvayasya | devīpādadvayayoḥ | devīpādadvayānām |
Locative | devīpādadvaye | devīpādadvayayoḥ | devīpādadvayeṣu |