Declension table of ?devībhāgavatapurāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | devībhāgavatapurāṇam | devībhāgavatapurāṇe | devībhāgavatapurāṇāni |
Vocative | devībhāgavatapurāṇa | devībhāgavatapurāṇe | devībhāgavatapurāṇāni |
Accusative | devībhāgavatapurāṇam | devībhāgavatapurāṇe | devībhāgavatapurāṇāni |
Instrumental | devībhāgavatapurāṇena | devībhāgavatapurāṇābhyām | devībhāgavatapurāṇaiḥ |
Dative | devībhāgavatapurāṇāya | devībhāgavatapurāṇābhyām | devībhāgavatapurāṇebhyaḥ |
Ablative | devībhāgavatapurāṇāt | devībhāgavatapurāṇābhyām | devībhāgavatapurāṇebhyaḥ |
Genitive | devībhāgavatapurāṇasya | devībhāgavatapurāṇayoḥ | devībhāgavatapurāṇānām |
Locative | devībhāgavatapurāṇe | devībhāgavatapurāṇayoḥ | devībhāgavatapurāṇeṣu |