Declension table of ?devayaśasaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | devayaśasam | devayaśase | devayaśasāni |
Vocative | devayaśasa | devayaśase | devayaśasāni |
Accusative | devayaśasam | devayaśase | devayaśasāni |
Instrumental | devayaśasena | devayaśasābhyām | devayaśasaiḥ |
Dative | devayaśasāya | devayaśasābhyām | devayaśasebhyaḥ |
Ablative | devayaśasāt | devayaśasābhyām | devayaśasebhyaḥ |
Genitive | devayaśasasya | devayaśasayoḥ | devayaśasānām |
Locative | devayaśase | devayaśasayoḥ | devayaśaseṣu |