Declension table of ?devayānīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | devayānīyam | devayānīye | devayānīyāni |
Vocative | devayānīya | devayānīye | devayānīyāni |
Accusative | devayānīyam | devayānīye | devayānīyāni |
Instrumental | devayānīyena | devayānīyābhyām | devayānīyaiḥ |
Dative | devayānīyāya | devayānīyābhyām | devayānīyebhyaḥ |
Ablative | devayānīyāt | devayānīyābhyām | devayānīyebhyaḥ |
Genitive | devayānīyasya | devayānīyayoḥ | devayānīyānām |
Locative | devayānīye | devayānīyayoḥ | devayānīyeṣu |