Declension table of ?devatādarśanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | devatādarśanam | devatādarśane | devatādarśanāni |
Vocative | devatādarśana | devatādarśane | devatādarśanāni |
Accusative | devatādarśanam | devatādarśane | devatādarśanāni |
Instrumental | devatādarśanena | devatādarśanābhyām | devatādarśanaiḥ |
Dative | devatādarśanāya | devatādarśanābhyām | devatādarśanebhyaḥ |
Ablative | devatādarśanāt | devatādarśanābhyām | devatādarśanebhyaḥ |
Genitive | devatādarśanasya | devatādarśanayoḥ | devatādarśanānām |
Locative | devatādarśane | devatādarśanayoḥ | devatādarśaneṣu |