Declension table of ?devagamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | devagamam | devagame | devagamāni |
Vocative | devagama | devagame | devagamāni |
Accusative | devagamam | devagame | devagamāni |
Instrumental | devagamena | devagamābhyām | devagamaiḥ |
Dative | devagamāya | devagamābhyām | devagamebhyaḥ |
Ablative | devagamāt | devagamābhyām | devagamebhyaḥ |
Genitive | devagamasya | devagamayoḥ | devagamānām |
Locative | devagame | devagamayoḥ | devagameṣu |