Declension table of ?devacchandasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | devacchandaḥ | devacchandasī | devacchandāṃsi |
Vocative | devacchandaḥ | devacchandasī | devacchandāṃsi |
Accusative | devacchandaḥ | devacchandasī | devacchandāṃsi |
Instrumental | devacchandasā | devacchandobhyām | devacchandobhiḥ |
Dative | devacchandase | devacchandobhyām | devacchandobhyaḥ |
Ablative | devacchandasaḥ | devacchandobhyām | devacchandobhyaḥ |
Genitive | devacchandasaḥ | devacchandasoḥ | devacchandasām |
Locative | devacchandasi | devacchandasoḥ | devacchandaḥsu |