Declension table of ?daurbhikṣa

Deva

NeuterSingularDualPlural
Nominativedaurbhikṣam daurbhikṣe daurbhikṣāṇi
Vocativedaurbhikṣa daurbhikṣe daurbhikṣāṇi
Accusativedaurbhikṣam daurbhikṣe daurbhikṣāṇi
Instrumentaldaurbhikṣeṇa daurbhikṣābhyām daurbhikṣaiḥ
Dativedaurbhikṣāya daurbhikṣābhyām daurbhikṣebhyaḥ
Ablativedaurbhikṣāt daurbhikṣābhyām daurbhikṣebhyaḥ
Genitivedaurbhikṣasya daurbhikṣayoḥ daurbhikṣāṇām
Locativedaurbhikṣe daurbhikṣayoḥ daurbhikṣeṣu

Compound daurbhikṣa -

Adverb -daurbhikṣam -daurbhikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria