Declension table of ?dattāsanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dattāsanam | dattāsane | dattāsanāni |
Vocative | dattāsana | dattāsane | dattāsanāni |
Accusative | dattāsanam | dattāsane | dattāsanāni |
Instrumental | dattāsanena | dattāsanābhyām | dattāsanaiḥ |
Dative | dattāsanāya | dattāsanābhyām | dattāsanebhyaḥ |
Ablative | dattāsanāt | dattāsanābhyām | dattāsanebhyaḥ |
Genitive | dattāsanasya | dattāsanayoḥ | dattāsanānām |
Locative | dattāsane | dattāsanayoḥ | dattāsaneṣu |