Declension table of ?dattānapakarmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dattānapakarma | dattānapakarmaṇī | dattānapakarmāṇi |
Vocative | dattānapakarman dattānapakarma | dattānapakarmaṇī | dattānapakarmāṇi |
Accusative | dattānapakarma | dattānapakarmaṇī | dattānapakarmāṇi |
Instrumental | dattānapakarmaṇā | dattānapakarmabhyām | dattānapakarmabhiḥ |
Dative | dattānapakarmaṇe | dattānapakarmabhyām | dattānapakarmabhyaḥ |
Ablative | dattānapakarmaṇaḥ | dattānapakarmabhyām | dattānapakarmabhyaḥ |
Genitive | dattānapakarmaṇaḥ | dattānapakarmaṇoḥ | dattānapakarmaṇām |
Locative | dattānapakarmaṇi | dattānapakarmaṇoḥ | dattānapakarmasu |