Declension table of ?daridrībhūtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | daridrībhūtam | daridrībhūte | daridrībhūtāni |
Vocative | daridrībhūta | daridrībhūte | daridrībhūtāni |
Accusative | daridrībhūtam | daridrībhūte | daridrībhūtāni |
Instrumental | daridrībhūtena | daridrībhūtābhyām | daridrībhūtaiḥ |
Dative | daridrībhūtāya | daridrībhūtābhyām | daridrībhūtebhyaḥ |
Ablative | daridrībhūtāt | daridrībhūtābhyām | daridrībhūtebhyaḥ |
Genitive | daridrībhūtasya | daridrībhūtayoḥ | daridrībhūtānām |
Locative | daridrībhūte | daridrībhūtayoḥ | daridrībhūteṣu |