Declension table of ?dantocchiṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dantocchiṣṭam | dantocchiṣṭe | dantocchiṣṭāni |
Vocative | dantocchiṣṭa | dantocchiṣṭe | dantocchiṣṭāni |
Accusative | dantocchiṣṭam | dantocchiṣṭe | dantocchiṣṭāni |
Instrumental | dantocchiṣṭena | dantocchiṣṭābhyām | dantocchiṣṭaiḥ |
Dative | dantocchiṣṭāya | dantocchiṣṭābhyām | dantocchiṣṭebhyaḥ |
Ablative | dantocchiṣṭāt | dantocchiṣṭābhyām | dantocchiṣṭebhyaḥ |
Genitive | dantocchiṣṭasya | dantocchiṣṭayoḥ | dantocchiṣṭānām |
Locative | dantocchiṣṭe | dantocchiṣṭayoḥ | dantocchiṣṭeṣu |