Declension table of ?dakṣiṇerma

Deva

NeuterSingularDualPlural
Nominativedakṣiṇermam dakṣiṇerme dakṣiṇermāṇi
Vocativedakṣiṇerma dakṣiṇerme dakṣiṇermāṇi
Accusativedakṣiṇermam dakṣiṇerme dakṣiṇermāṇi
Instrumentaldakṣiṇermeṇa dakṣiṇermābhyām dakṣiṇermaiḥ
Dativedakṣiṇermāya dakṣiṇermābhyām dakṣiṇermebhyaḥ
Ablativedakṣiṇermāt dakṣiṇermābhyām dakṣiṇermebhyaḥ
Genitivedakṣiṇermasya dakṣiṇermayoḥ dakṣiṇermāṇām
Locativedakṣiṇerme dakṣiṇermayoḥ dakṣiṇermeṣu

Compound dakṣiṇerma -

Adverb -dakṣiṇermam -dakṣiṇermāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria