Declension table of ?dakṣiṇapaścimaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dakṣiṇapaścimam | dakṣiṇapaścime | dakṣiṇapaścimāni |
Vocative | dakṣiṇapaścima | dakṣiṇapaścime | dakṣiṇapaścimāni |
Accusative | dakṣiṇapaścimam | dakṣiṇapaścime | dakṣiṇapaścimāni |
Instrumental | dakṣiṇapaścimena | dakṣiṇapaścimābhyām | dakṣiṇapaścimaiḥ |
Dative | dakṣiṇapaścimāya | dakṣiṇapaścimābhyām | dakṣiṇapaścimebhyaḥ |
Ablative | dakṣiṇapaścimāt | dakṣiṇapaścimābhyām | dakṣiṇapaścimebhyaḥ |
Genitive | dakṣiṇapaścimasya | dakṣiṇapaścimayoḥ | dakṣiṇapaścimānām |
Locative | dakṣiṇapaścime | dakṣiṇapaścimayoḥ | dakṣiṇapaścimeṣu |