Declension table of ?dakṣiṇajānvaknaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dakṣiṇajānvaknam | dakṣiṇajānvakne | dakṣiṇajānvaknāni |
Vocative | dakṣiṇajānvakna | dakṣiṇajānvakne | dakṣiṇajānvaknāni |
Accusative | dakṣiṇajānvaknam | dakṣiṇajānvakne | dakṣiṇajānvaknāni |
Instrumental | dakṣiṇajānvaknena | dakṣiṇajānvaknābhyām | dakṣiṇajānvaknaiḥ |
Dative | dakṣiṇajānvaknāya | dakṣiṇajānvaknābhyām | dakṣiṇajānvaknebhyaḥ |
Ablative | dakṣiṇajānvaknāt | dakṣiṇajānvaknābhyām | dakṣiṇajānvaknebhyaḥ |
Genitive | dakṣiṇajānvaknasya | dakṣiṇajānvaknayoḥ | dakṣiṇajānvaknānām |
Locative | dakṣiṇajānvakne | dakṣiṇajānvaknayoḥ | dakṣiṇajānvakneṣu |