Declension table of ?dakṣiṇāvahDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dakṣiṇāvaṭ | dakṣiṇāvahī | dakṣiṇāvaṃhi |
Vocative | dakṣiṇāvaṭ | dakṣiṇāvahī | dakṣiṇāvaṃhi |
Accusative | dakṣiṇāvaṭ | dakṣiṇāvahī | dakṣiṇāvaṃhi |
Instrumental | dakṣiṇāvahā | dakṣiṇāvaḍbhyām | dakṣiṇāvaḍbhiḥ |
Dative | dakṣiṇāvahe | dakṣiṇāvaḍbhyām | dakṣiṇāvaḍbhyaḥ |
Ablative | dakṣiṇāvahaḥ | dakṣiṇāvaḍbhyām | dakṣiṇāvaḍbhyaḥ |
Genitive | dakṣiṇāvahaḥ | dakṣiṇāvahoḥ | dakṣiṇāvahām |
Locative | dakṣiṇāvahi | dakṣiṇāvahoḥ | dakṣiṇāvaṭsu |