Declension table of ?dakṣiṇāraṇyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dakṣiṇāraṇyam | dakṣiṇāraṇye | dakṣiṇāraṇyāni |
Vocative | dakṣiṇāraṇya | dakṣiṇāraṇye | dakṣiṇāraṇyāni |
Accusative | dakṣiṇāraṇyam | dakṣiṇāraṇye | dakṣiṇāraṇyāni |
Instrumental | dakṣiṇāraṇyena | dakṣiṇāraṇyābhyām | dakṣiṇāraṇyaiḥ |
Dative | dakṣiṇāraṇyāya | dakṣiṇāraṇyābhyām | dakṣiṇāraṇyebhyaḥ |
Ablative | dakṣiṇāraṇyāt | dakṣiṇāraṇyābhyām | dakṣiṇāraṇyebhyaḥ |
Genitive | dakṣiṇāraṇyasya | dakṣiṇāraṇyayoḥ | dakṣiṇāraṇyānām |
Locative | dakṣiṇāraṇye | dakṣiṇāraṇyayoḥ | dakṣiṇāraṇyeṣu |