Declension table of ?dakṣiṇāpratyacDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dakṣiṇāpratyak | dakṣiṇāpratīcī | dakṣiṇāpratyañci |
Vocative | dakṣiṇāpratyak | dakṣiṇāpratīcī | dakṣiṇāpratyañci |
Accusative | dakṣiṇāpratyak | dakṣiṇāpratīcī | dakṣiṇāpratyañci |
Instrumental | dakṣiṇāpratīcā | dakṣiṇāpratyagbhyām | dakṣiṇāpratyagbhiḥ |
Dative | dakṣiṇāpratīce | dakṣiṇāpratyagbhyām | dakṣiṇāpratyagbhyaḥ |
Ablative | dakṣiṇāpratīcaḥ | dakṣiṇāpratyagbhyām | dakṣiṇāpratyagbhyaḥ |
Genitive | dakṣiṇāpratīcaḥ | dakṣiṇāpratīcoḥ | dakṣiṇāpratīcām |
Locative | dakṣiṇāpratīci | dakṣiṇāpratīcoḥ | dakṣiṇāpratyakṣu |