Declension table of ?daivajñabhūṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | daivajñabhūṣaṇam | daivajñabhūṣaṇe | daivajñabhūṣaṇāni |
Vocative | daivajñabhūṣaṇa | daivajñabhūṣaṇe | daivajñabhūṣaṇāni |
Accusative | daivajñabhūṣaṇam | daivajñabhūṣaṇe | daivajñabhūṣaṇāni |
Instrumental | daivajñabhūṣaṇena | daivajñabhūṣaṇābhyām | daivajñabhūṣaṇaiḥ |
Dative | daivajñabhūṣaṇāya | daivajñabhūṣaṇābhyām | daivajñabhūṣaṇebhyaḥ |
Ablative | daivajñabhūṣaṇāt | daivajñabhūṣaṇābhyām | daivajñabhūṣaṇebhyaḥ |
Genitive | daivajñabhūṣaṇasya | daivajñabhūṣaṇayoḥ | daivajñabhūṣaṇānām |
Locative | daivajñabhūṣaṇe | daivajñabhūṣaṇayoḥ | daivajñabhūṣaṇeṣu |