Declension table of ?daṇḍaprajitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | daṇḍaprajitam | daṇḍaprajite | daṇḍaprajitāni |
Vocative | daṇḍaprajita | daṇḍaprajite | daṇḍaprajitāni |
Accusative | daṇḍaprajitam | daṇḍaprajite | daṇḍaprajitāni |
Instrumental | daṇḍaprajitena | daṇḍaprajitābhyām | daṇḍaprajitaiḥ |
Dative | daṇḍaprajitāya | daṇḍaprajitābhyām | daṇḍaprajitebhyaḥ |
Ablative | daṇḍaprajitāt | daṇḍaprajitābhyām | daṇḍaprajitebhyaḥ |
Genitive | daṇḍaprajitasya | daṇḍaprajitayoḥ | daṇḍaprajitānām |
Locative | daṇḍaprajite | daṇḍaprajitayoḥ | daṇḍaprajiteṣu |