Declension table of daṇḍabhayaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | daṇḍabhayam | daṇḍabhaye | daṇḍabhayāni |
Vocative | daṇḍabhaya | daṇḍabhaye | daṇḍabhayāni |
Accusative | daṇḍabhayam | daṇḍabhaye | daṇḍabhayāni |
Instrumental | daṇḍabhayena | daṇḍabhayābhyām | daṇḍabhayaiḥ |
Dative | daṇḍabhayāya | daṇḍabhayābhyām | daṇḍabhayebhyaḥ |
Ablative | daṇḍabhayāt | daṇḍabhayābhyām | daṇḍabhayebhyaḥ |
Genitive | daṇḍabhayasya | daṇḍabhayayoḥ | daṇḍabhayānām |
Locative | daṇḍabhaye | daṇḍabhayayoḥ | daṇḍabhayeṣu |