Declension table of ?daṃsanāvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | daṃsanāvat | daṃsanāvantī daṃsanāvatī | daṃsanāvanti |
Vocative | daṃsanāvat | daṃsanāvantī daṃsanāvatī | daṃsanāvanti |
Accusative | daṃsanāvat | daṃsanāvantī daṃsanāvatī | daṃsanāvanti |
Instrumental | daṃsanāvatā | daṃsanāvadbhyām | daṃsanāvadbhiḥ |
Dative | daṃsanāvate | daṃsanāvadbhyām | daṃsanāvadbhyaḥ |
Ablative | daṃsanāvataḥ | daṃsanāvadbhyām | daṃsanāvadbhyaḥ |
Genitive | daṃsanāvataḥ | daṃsanāvatoḥ | daṃsanāvatām |
Locative | daṃsanāvati | daṃsanāvatoḥ | daṃsanāvatsu |