Declension table of ?dṛḍhamuṣṭiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dṛḍhamuṣṭi | dṛḍhamuṣṭinī | dṛḍhamuṣṭīni |
Vocative | dṛḍhamuṣṭi | dṛḍhamuṣṭinī | dṛḍhamuṣṭīni |
Accusative | dṛḍhamuṣṭi | dṛḍhamuṣṭinī | dṛḍhamuṣṭīni |
Instrumental | dṛḍhamuṣṭinā | dṛḍhamuṣṭibhyām | dṛḍhamuṣṭibhiḥ |
Dative | dṛḍhamuṣṭine | dṛḍhamuṣṭibhyām | dṛḍhamuṣṭibhyaḥ |
Ablative | dṛḍhamuṣṭinaḥ | dṛḍhamuṣṭibhyām | dṛḍhamuṣṭibhyaḥ |
Genitive | dṛḍhamuṣṭinaḥ | dṛḍhamuṣṭinoḥ | dṛḍhamuṣṭīnām |
Locative | dṛḍhamuṣṭini | dṛḍhamuṣṭinoḥ | dṛḍhamuṣṭiṣu |