Declension table of ?cūḍālaveśaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cūḍālaveśam | cūḍālaveśe | cūḍālaveśāni |
Vocative | cūḍālaveśa | cūḍālaveśe | cūḍālaveśāni |
Accusative | cūḍālaveśam | cūḍālaveśe | cūḍālaveśāni |
Instrumental | cūḍālaveśena | cūḍālaveśābhyām | cūḍālaveśaiḥ |
Dative | cūḍālaveśāya | cūḍālaveśābhyām | cūḍālaveśebhyaḥ |
Ablative | cūḍālaveśāt | cūḍālaveśābhyām | cūḍālaveśebhyaḥ |
Genitive | cūḍālaveśasya | cūḍālaveśayoḥ | cūḍālaveśānām |
Locative | cūḍālaveśe | cūḍālaveśayoḥ | cūḍālaveśeṣu |