Declension table of ?cumbanadānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cumbanadānam | cumbanadāne | cumbanadānāni |
Vocative | cumbanadāna | cumbanadāne | cumbanadānāni |
Accusative | cumbanadānam | cumbanadāne | cumbanadānāni |
Instrumental | cumbanadānena | cumbanadānābhyām | cumbanadānaiḥ |
Dative | cumbanadānāya | cumbanadānābhyām | cumbanadānebhyaḥ |
Ablative | cumbanadānāt | cumbanadānābhyām | cumbanadānebhyaḥ |
Genitive | cumbanadānasya | cumbanadānayoḥ | cumbanadānānām |
Locative | cumbanadāne | cumbanadānayoḥ | cumbanadāneṣu |